Original

अथापलायन्त विहाय कर्णं तवात्मजाः कुरवश्चावशिष्टाः ।हतानवाकीर्य शरक्षतांश्च लालप्यमानांस्तनयान्पितॄंश्च ॥ ४४ ॥

Segmented

अथ अपलायन्त विहाय कर्णम् ते आत्मजाः कुरवः च अवशिष्टाः हतान् अवाकीर्य शर-क्षतान् च लालप्यमानांस् तनयान् पितॄंः च

Analysis

Word Lemma Parse
अथ अथ pos=i
अपलायन्त पलाय् pos=v,p=3,n=p,l=lan
विहाय विहा pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
अवशिष्टाः अवशिष् pos=va,g=m,c=1,n=p,f=part
हतान् हन् pos=va,g=m,c=2,n=p,f=part
अवाकीर्य अवाकृ pos=vi
शर शर pos=n,comp=y
क्षतान् क्षन् pos=va,g=m,c=2,n=p,f=part
pos=i
लालप्यमानांस् लालप्य् pos=va,g=m,c=2,n=p,f=part
तनयान् तनय pos=n,g=m,c=2,n=p
पितॄंः पितृ pos=n,g=m,c=2,n=p
pos=i