Original

द्विसाहस्रान्समरे सव्यसाची कुरुप्रवीरानृषभः कुरूणाम् ।क्षणेन सर्वान्सरथाश्वसूतान्निनाय राजन्क्षयमेकवीरः ॥ ४३ ॥

Segmented

द्वि-साहस्रान् समरे सव्यसाची कुरु-प्रवीरान् ऋषभः कुरूणाम् क्षणेन सर्वान् स रथ-अश्व-सूतान् निनाय राजन् क्षयम् एक-वीरः

Analysis

Word Lemma Parse
द्वि द्वि pos=n,comp=y
साहस्रान् साहस्र pos=a,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
क्षणेन क्षण pos=n,g=m,c=3,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
सूतान् सूत pos=n,g=m,c=2,n=p
निनाय नी pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s