Original

ततः शरौघैः प्रदिशो दिशश्च रविप्रभा कर्णरथश्च राजन् ।अदृश्य आसीत्कुपिते धनंजये तुषारनीहारवृतं यथा नभः ॥ ४१ ॥

Segmented

ततः शर-ओघैः प्रदिशो दिशः च रवि-प्रभा कर्ण-रथः च राजन् अदृश्य आसीत् कुपिते धनंजये तुषार-नीहार-वृतम् यथा नभः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
प्रदिशो प्रदिश् pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
रवि रवि pos=n,comp=y
प्रभा प्रभा pos=n,g=f,c=1,n=s
कर्ण कर्ण pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
अदृश्य अदृश्य pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
कुपिते कुप् pos=va,g=m,c=7,n=s,f=part
धनंजये धनंजय pos=n,g=m,c=7,n=s
तुषार तुषार pos=n,comp=y
नीहार नीहार pos=n,comp=y
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
नभः नभस् pos=n,g=n,c=1,n=s