Original

प्रवृद्धशृङ्गद्रुमवीरुदोषधी प्रवृद्धनानाविधपर्वतौकसौ ।यथाचलौ वा गलितौ महाबलौ तथा महास्त्रैरितरेतरं घ्नतः ॥ ४ ॥

Segmented

प्रवृद्ध-शृङ्ग-द्रुम-वीरुध्-ओषधि प्रवृद्ध-नानाविध-पर्वत-ओकसा यथा अचलौ वा गलितौ महा-बलौ तथा महा-अस्त्रैः इतरेतरम् घ्नतः

Analysis

Word Lemma Parse
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
शृङ्ग शृङ्ग pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
वीरुध् वीरुध् pos=n,comp=y
ओषधि ओषधि pos=n,g=m,c=1,n=d
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
नानाविध नानाविध pos=a,comp=y
पर्वत पर्वत pos=n,comp=y
ओकसा ओक pos=n,g=m,c=1,n=d
यथा यथा pos=i
अचलौ अचल pos=n,g=m,c=1,n=d
वा वा pos=i
गलितौ गल् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
तथा तथा pos=i
महा महत् pos=a,comp=y
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
घ्नतः हन् pos=v,p=3,n=d,l=lat