Original

ते वर्म भित्त्वा पुरुषोत्तमस्य सुवर्णचित्रं न्यपतन्सुमुक्ताः ।वेगेन गामाविविशुः सुवेगाः स्नात्वा च कर्णाभिमुखाः प्रतीयुः ॥ ३८ ॥

Segmented

ते वर्म भित्त्वा पुरुषोत्तमस्य सुवर्ण-चित्रम् न्यपतन् सु मुक्तवन्तः वेगेन गाम् आविविशुः सु वेगासः स्नात्वा च कर्ण-अभिमुखाः प्रतीयुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वर्म वर्मन् pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
पुरुषोत्तमस्य पुरुषोत्तम pos=n,g=m,c=6,n=s
सुवर्ण सुवर्ण pos=n,comp=y
चित्रम् चित्र pos=a,g=n,c=2,n=s
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
सु सु pos=i
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
गाम् गो pos=n,g=,c=2,n=s
आविविशुः आविश् pos=v,p=3,n=p,l=lit
सु सु pos=i
वेगासः वेग pos=n,g=m,c=1,n=p
स्नात्वा स्ना pos=vi
pos=i
कर्ण कर्ण pos=n,comp=y
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
प्रतीयुः प्रती pos=v,p=3,n=p,l=lit