Original

ततस्त्रिभिश्च त्रिदशाधिपोपमं शरैर्बिभेदाधिरथिर्धनंजयम् ।शरांस्तु पञ्च ज्वलितानिवोरगान्प्रवीरयामास जिघांसुरच्युते ॥ ३७ ॥

Segmented

ततस् त्रिभिः च त्रिदशाधिप-उपमम् शरैः बिभेद आधिरथि धनंजयम् शरांस् तु पञ्च ज्वलितान् इव उरगान् प्रवीरयामास जिघांसुः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
pos=i
त्रिदशाधिप त्रिदशाधिप pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
बिभेद भिद् pos=v,p=3,n=s,l=lit
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
शरांस् शर pos=n,g=m,c=2,n=p
तु तु pos=i
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
ज्वलितान् ज्वल् pos=va,g=m,c=2,n=p,f=part
इव इव pos=i
उरगान् उरग pos=n,g=m,c=2,n=p
प्रवीरयामास जिघांसु pos=a,g=m,c=1,n=s
जिघांसुः अच्युत pos=n,g=m,c=7,n=s