Original

स पार्थबाणासनवेगनुन्नैर्दृढाहतः पत्रिभिरुग्रवेगैः ।विभिन्नगात्रः क्षतजोक्षिताङ्गः कर्णो बभौ रुद्र इवाततेषुः ॥ ३६ ॥

Segmented

स पार्थ-बाणासन-वेग-नुन्नैः दृढ-आहतः पत्रिभिः उग्र-वेगैः विभिद्-गात्रः क्षतज-उक्ः-अङ्गः कर्णो बभौ रुद्र इव आतन्-इषुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,comp=y
बाणासन बाणासन pos=n,comp=y
वेग वेग pos=n,comp=y
नुन्नैः नुद् pos=va,g=m,c=3,n=p,f=part
दृढ दृढ pos=a,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
उग्र उग्र pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
विभिद् विभिद् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
क्षतज क्षतज pos=n,comp=y
उक्ः उक्ष् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
रुद्र रुद्र pos=n,g=m,c=1,n=s
इव इव pos=i
आतन् आतन् pos=va,comp=y,f=part
इषुः इषु pos=n,g=m,c=1,n=s