Original

शल्यं च पार्थो दशभिः पृषत्कैर्भृशं तनुत्रे प्रहसन्नविध्यत् ।ततः कर्णं द्वादशभिः सुमुक्तैर्विद्ध्वा पुनः सप्तभिरभ्यविध्यत् ॥ ३५ ॥

Segmented

शल्यम् च पार्थो दशभिः पृषत्कैः भृशम् तनुत्रे प्रहसन्न् अविध्यत् ततः कर्णम् द्वादशभिः सु मुक्तैः विद्ध्वा पुनः सप्तभिः अभ्यविध्यत्

Analysis

Word Lemma Parse
शल्यम् शल्य pos=n,g=m,c=2,n=s
pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
तनुत्रे तनुत्र pos=n,g=n,c=7,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
सु सु pos=i
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
विद्ध्वा व्यध् pos=vi
पुनः पुनर् pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
अभ्यविध्यत् अभिव्यध् pos=v,p=3,n=s,l=lan