Original

निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णैस्तैलप्रधौतैः खगपत्रवाजैः ।षष्ट्या नाराचैर्वासुदेवं बिभेद तदन्तरं सोमकाः प्राद्रवन्त ॥ ३३ ॥

Segmented

निर्मुक्त-सर्प-प्रतिमा च तीक्ष्णैस् तैल-प्रधौतैः खग-पत्त्र-वाजैः षष्ट्या नाराचैः वासुदेवम् बिभेद तत् अन्तरम् सोमकाः प्राद्रवन्त

Analysis

Word Lemma Parse
निर्मुक्त निर्मुच् pos=va,comp=y,f=part
सर्प सर्प pos=n,comp=y
प्रतिमा प्रतिमा pos=n,g=m,c=3,n=p
pos=i
तीक्ष्णैस् तीक्ष्ण pos=a,g=m,c=3,n=p
तैल तैल pos=n,comp=y
प्रधौतैः प्रधाव् pos=va,g=m,c=3,n=p,f=part
खग खग pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
वाजैः वाज pos=n,g=m,c=3,n=p
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
सोमकाः सोमक pos=n,g=m,c=1,n=p
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan