Original

ततो धनुर्ज्या सहसातिकृष्टा सुघोषमाच्छिद्यत पाण्डवस्य ।तस्मिन्क्षणे सूतपुत्रस्तु पार्थं समाचिनोत्क्षुद्रकाणां शतेन ॥ ३२ ॥

Segmented

तस्मिन् क्षणे सूतपुत्रस् तु पार्थम् समाचिनोत् क्षुद्रकाणाम् शतेन

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
सूतपुत्रस् सूतपुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
समाचिनोत् समाचि pos=v,p=3,n=s,l=lan
क्षुद्रकाणाम् क्षुद्रक pos=n,g=m,c=6,n=p
शतेन शत pos=n,g=n,c=3,n=s