Original

दृष्ट्वाजिमुख्यावथ युध्यमानौ दिदृक्षवः शूरवरावरिघ्नौ ।कर्णं च पार्थं च नियम्य वाहान्खस्था महीस्थाश्च जनावतस्थुः ॥ ३१ ॥

Segmented

दृष्ट्वा आजि-मुख्यौ अथ युध्यमानौ दिदृक्षवः शूर-वरौ अरि-घ्नौ कर्णम् च पार्थम् च नियम्य वाहान् ख-स्थाः मही-स्थाः च जनाः अवतस्थुः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
आजि आजि pos=n,comp=y
मुख्यौ मुख्य pos=a,g=m,c=2,n=d
अथ अथ pos=i
युध्यमानौ युध् pos=va,g=m,c=2,n=d,f=part
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p
शूर शूर pos=n,comp=y
वरौ वर pos=a,g=m,c=2,n=d
अरि अरि pos=n,comp=y
घ्नौ घ्न pos=a,g=m,c=2,n=d
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
pos=i
नियम्य नियम् pos=vi
वाहान् वाह pos=n,g=m,c=2,n=p
pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
मही मही pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
pos=i
जनाः जन pos=n,g=m,c=1,n=p
अवतस्थुः अवस्था pos=v,p=3,n=p,l=lit