Original

पुनश्च कर्णं त्रिभिरष्टभिश्च द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा ।चतुःशतान्द्विरदान्सायुधीयान्हत्वा रथानष्टशतं जघान ।सहस्रमश्वांश्च पुनश्च सादीनष्टौ सहस्राणि च पत्तिवीरान् ॥ ३० ॥

Segmented

पुनः च कर्णम् त्रिभिः अष्टभिः च द्वाभ्याम् चतुर्भिः दशभिः च विद्ध्वा चतुः-शतान् द्विरदान् स आयुधीयान् हत्वा रथान् अष्ट-शतम् जघान सहस्रम् अश्वांः च पुनः च सादीन् अष्टौ सहस्राणि च पत्ति-वीरान्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अष्टभिः अष्टन् pos=n,g=m,c=3,n=p
pos=i
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
pos=i
विद्ध्वा व्यध् pos=vi
चतुः चतुर् pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
द्विरदान् द्विरद pos=n,g=m,c=2,n=p
pos=i
आयुधीयान् आयुधीय pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
रथान् रथ pos=n,g=m,c=2,n=p
अष्ट अष्टन् pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
अश्वांः अश्व pos=n,g=m,c=2,n=p
pos=i
पुनः पुनर् pos=i
pos=i
सादीन् सादि pos=n,g=m,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
pos=i
पत्ति पत्ति pos=n,comp=y
वीरान् वीर pos=n,g=m,c=2,n=p