Original

बलाहकेनेव यथा बलाहको यदृच्छया वा गिरिणा गिरिर्यथा ।तथा धनुर्ज्यातलनेमिनिस्वनौ समीयतुस्ताविषुवर्षवर्षिणौ ॥ ३ ॥

Segmented

बलाहकेन इव यथा बलाहको यदृच्छया वा गिरिणा गिरिः यथा तथा धनुः-ज्या-तल-नेमि-निस्वनौ समीयतुस् ताव् इषु-वर्ष-वर्षिणौ

Analysis

Word Lemma Parse
बलाहकेन बलाहक pos=n,g=m,c=3,n=s
इव इव pos=i
यथा यथा pos=i
बलाहको बलाहक pos=n,g=m,c=1,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
वा वा pos=i
गिरिणा गिरि pos=n,g=m,c=3,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
यथा यथा pos=i
तथा तथा pos=i
धनुः धनुस् pos=n,comp=y
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
नेमि नेमि pos=n,comp=y
निस्वनौ निस्वन pos=n,g=m,c=1,n=d
समीयतुस् समि pos=v,p=3,n=d,l=lit
ताव् तद् pos=n,g=m,c=1,n=d
इषु इषु pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
वर्षिणौ वर्षिन् pos=a,g=m,c=1,n=d