Original

स राजपुत्रो विशिरा विबाहुर्विवाजिसूतो विधनुर्विकेतुः ।ततो रथाग्रादपतत्प्रभग्नः परश्वधैः शाल इवाभिकृत्तः ॥ २९ ॥

Segmented

स राज-पुत्रः विशिरा विबाहुः विवाजिन्-सूतः विधनुः ततो रथ-अग्रात् अपतत् प्रभग्नः परश्वधैः शाल इव अभिकृत्तः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
विशिरा विशिरस् pos=a,g=m,c=1,n=s
विबाहुः विबाहु pos=a,g=m,c=1,n=s
विवाजिन् विवाजिन् pos=a,comp=y
सूतः सूत pos=n,g=m,c=1,n=s
विधनुः विकेतु pos=a,g=m,c=1,n=s
ततो ततस् pos=i
रथ रथ pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
अपतत् पत् pos=v,p=3,n=s,l=lan
प्रभग्नः प्रभञ्ज् pos=va,g=m,c=1,n=s,f=part
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
शाल शाल pos=n,g=m,c=1,n=s
इव इव pos=i
अभिकृत्तः अभिकृत् pos=va,g=m,c=1,n=s,f=part