Original

सुषेणमेकेन शरेण विद्ध्वा शल्यं चतुर्भिस्त्रिभिरेव कर्णम् ।ततः सुमुक्तैर्दशभिर्जघान सभापतिं काञ्चनवर्मनद्धम् ॥ २८ ॥

Segmented

सुषेणम् एकेन शरेण विद्ध्वा शल्यम् चतुर्भिस् त्रिभिः एव कर्णम् ततः सु मुक्तैः दशभिः जघान सभापतिम् काञ्चन-वर्म-नद्धम्

Analysis

Word Lemma Parse
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
शरेण शर pos=n,g=m,c=3,n=s
विद्ध्वा व्यध् pos=vi
शल्यम् शल्य pos=n,g=m,c=2,n=s
चतुर्भिस् चतुर् pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
एव एव pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
ततः ततस् pos=i
सु सु pos=i
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
दशभिः दशन् pos=n,g=m,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit
सभापतिम् सभापति pos=n,g=m,c=2,n=s
काञ्चन काञ्चन pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
नद्धम् नह् pos=va,g=m,c=2,n=s,f=part