Original

स कर्णबाणाभिहतः किरीटी भीमं तथा प्रेक्ष्य जनार्दनं च ।अमृष्यमाणः पुनरेव पार्थः शरान्दशाष्टौ च समुद्बबर्ह ॥ २७ ॥

Segmented

स कर्ण-बाण-अभिहतः किरीटी भीमम् तथा प्रेक्ष्य जनार्दनम् च अ मृः पुनः एव पार्थः शरान् दश अष्टौ च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
बाण बाण pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
तथा तथा pos=i
प्रेक्ष्य प्रेक्ष् pos=vi
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
pos=i
pos=i
मृः मृष् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
pos=i