Original

स भीमसेनं च जनार्दनं च किरीटिनं चाप्यमनुष्यकर्मा ।त्रिभिस्त्रिभिर्भीमबलो निहत्य ननाद घोरं महता स्वरेण ॥ २६ ॥

Segmented

स भीमसेनम् च जनार्दनम् च किरीटिनम् च अपि अ मनुष्य-कर्मा त्रिभिस् त्रिभिः भीम-बलः निहत्य ननाद घोरम् महता स्वरेण

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
pos=i
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
pos=i
मनुष्य मनुष्य pos=n,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
त्रिभिस् त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
भीम भीम pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
निहत्य निहन् pos=vi
ननाद नद् pos=v,p=3,n=s,l=lit
घोरम् घोर pos=a,g=n,c=2,n=s
महता महत् pos=a,g=m,c=3,n=s
स्वरेण स्वर pos=n,g=m,c=3,n=s