Original

वैकर्तनेनापि तथाजिमध्ये सहस्रशो बाणगणा विसृष्टाः ।ते घोषिणः पाण्डवमभ्युपेयुः पर्जन्यमुक्ता इव वारिधाराः ॥ २५ ॥

Segmented

वैकर्तनेन अपि तथा आजि-मध्ये सहस्रशो बाण-गणाः विसृष्टाः ते घोषिणः पाण्डवम् अभ्युपेयुः पर्जन्य-मुच् इव वारि-धाराः

Analysis

Word Lemma Parse
वैकर्तनेन वैकर्तन pos=n,g=m,c=3,n=s
अपि अपि pos=i
तथा तथा pos=i
आजि आजि pos=n,comp=y
मध्ये मध्ये pos=i
सहस्रशो सहस्रशस् pos=i
बाण बाण pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
विसृष्टाः विसृज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
घोषिणः घोषिन् pos=a,g=m,c=1,n=p
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
अभ्युपेयुः अभ्युपे pos=v,p=3,n=p,l=vidhilin
पर्जन्य पर्जन्य pos=n,comp=y
मुच् मुच् pos=va,g=f,c=1,n=p,f=part
इव इव pos=i
वारि वारि pos=n,comp=y
धाराः धारा pos=n,g=f,c=1,n=p