Original

प्रादुष्करोम्येष महास्त्रमुग्रं शिवाय लोकस्य वधाय सौतेः ।तन्मेऽनुजानातु भवान्सुराश्च ब्रह्मा भवो ब्रह्मविदश्च सर्वे ॥ २३ ॥

Segmented

प्रादुष्करोम्य् एष महा-अस्त्रम् उग्रम् शिवाय लोकस्य वधाय सौतेः तन् मे ऽनुजानातु भवान् सुराः च ब्रह्मा भवो ब्रह्म-विदः च सर्वे

Analysis

Word Lemma Parse
प्रादुष्करोम्य् प्रादुष्कृ pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
शिवाय शिव pos=n,g=n,c=4,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
वधाय वध pos=n,g=m,c=4,n=s
सौतेः सौति pos=n,g=m,c=6,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ऽनुजानातु अनुज्ञा pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
सुराः सुर pos=n,g=m,c=1,n=p
pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
भवो भव pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p