Original

संचोदितो भीमजनार्दनाभ्यां स्मृत्वा तदात्मानमवेक्ष्य सत्त्वम् ।महात्मनश्चागमने विदित्वा प्रयोजनं केशवमित्युवाच ॥ २२ ॥

Segmented

संचोदितो भीम-जनार्दनाभ्याम् स्मृत्वा तद्-आत्मानम् अवेक्ष्य सत्त्वम् महात्मनः च आगमने विदित्वा प्रयोजनम् केशवम् इत्य् उवाच

Analysis

Word Lemma Parse
संचोदितो संचोदय् pos=va,g=m,c=1,n=s,f=part
भीम भीम pos=n,comp=y
जनार्दनाभ्याम् जनार्दन pos=n,g=m,c=3,n=d
स्मृत्वा स्मृ pos=vi
तद् तद् pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
pos=i
आगमने आगमन pos=n,g=n,c=7,n=s
विदित्वा विद् pos=vi
प्रयोजनम् प्रयोजन pos=n,g=n,c=2,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
इत्य् इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit