Original

ततो महीं सागरमेखलां त्वं सपत्तनां ग्रामवतीं समृद्धाम् ।प्रयच्छ राज्ञे निहतारिसंघां यशश्च पार्थातुलमाप्नुहि त्वम् ॥ २१ ॥

Segmented

ततो महीम् सागर-मेखलाम् त्वम् स पत्तनाम् ग्रामवतीम् समृद्धाम् प्रयच्छ राज्ञे निहत-अरि-संघाम् यशः च पार्थ अतुलम् आप्नुहि त्वम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
महीम् मही pos=n,g=f,c=2,n=s
सागर सागर pos=n,comp=y
मेखलाम् मेखला pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
पत्तनाम् पत्तन pos=n,g=f,c=2,n=s
ग्रामवतीम् ग्रामवत् pos=a,g=f,c=2,n=s
समृद्धाम् समृध् pos=va,g=f,c=2,n=s,f=part
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
राज्ञे राजन् pos=n,g=m,c=4,n=s
निहत निहन् pos=va,comp=y,f=part
अरि अरि pos=n,comp=y
संघाम् संघ pos=n,g=f,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
अतुलम् अतुल pos=a,g=n,c=2,n=s
आप्नुहि आप् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s