Original

यथा गजौ हैमवतौ प्रभिन्नौ प्रगृह्य दन्ताविव वाशितार्थे ।तथा समाजग्मतुरुग्रवेगौ धनंजयश्चाधिरथिश्च वीरौ ॥ २ ॥

Segmented

यथा गजौ हैमवतौ प्रभिन्नौ प्रगृह्य दन्ताव् इव वाशिता-अर्थे तथा समाजग्मतुः उग्र-वेगौ धनंजयः च आधिरथि च वीरौ

Analysis

Word Lemma Parse
यथा यथा pos=i
गजौ गज pos=n,g=m,c=1,n=d
हैमवतौ हैमवत pos=a,g=m,c=1,n=d
प्रभिन्नौ प्रभिद् pos=va,g=m,c=1,n=d,f=part
प्रगृह्य प्रग्रह् pos=vi
दन्ताव् दन्त pos=n,g=m,c=2,n=d
इव इव pos=i
वाशिता वाशिता pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
तथा तथा pos=i
समाजग्मतुः समागम् pos=v,p=3,n=d,l=lit
उग्र उग्र pos=a,comp=y
वेगौ वेग pos=n,g=m,c=1,n=d
धनंजयः धनंजय pos=n,g=m,c=1,n=s
pos=i
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
pos=i
वीरौ वीर pos=n,g=m,c=1,n=d