Original

अनेन वास्य क्षुरनेमिनाद्य संछिन्द्धि मूर्धानमरेः प्रसह्य ।मया निसृष्टेन सुदर्शनेन वज्रेण शक्रो नमुचेरिवारेः ॥ १९ ॥

Segmented

अनेन वा अस्य क्षुर-नेमि अद्य संछिन्द्धि मूर्धानम् अरेः प्रसह्य मया निसृष्टेन सुदर्शनेन वज्रेण शक्रो नमुचेः इव अरि

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
वा वा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
क्षुर क्षुर pos=n,comp=y
नेमि नेमि pos=n,g=m,c=3,n=s
अद्य अद्य pos=i
संछिन्द्धि संछिद् pos=v,p=2,n=s,l=lot
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
अरेः अरि pos=n,g=m,c=6,n=s
प्रसह्य प्रसह् pos=vi
मया मद् pos=n,g=,c=3,n=s
निसृष्टेन निसृज् pos=va,g=m,c=3,n=s,f=part
सुदर्शनेन सुदर्शन pos=n,g=m,c=3,n=s
वज्रेण वज्र pos=n,g=m,c=3,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
नमुचेः नमुचि pos=n,g=m,c=6,n=s
इव इव pos=i
अरि अरि pos=n,g=m,c=6,n=s