Original

स वीर किं मुह्यसि नावधीयसे नदन्त्येते कुरवः संप्रहृष्टाः ।कर्णं पुरस्कृत्य विदुर्हि सर्वे त्वदस्त्रमस्त्रैर्विनिपात्यमानम् ॥ १७ ॥

Segmented

स वीर किम् मुह्यसि न अवधीयसे नदन्त्य् एते कुरवः सम्प्रहृष्टाः कर्णम् पुरस्कृत्य विदुः हि सर्वे त्वद्-अस्त्रम् अस्त्रैः विनिपात्यमानम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
किम् किम् pos=i
मुह्यसि मुह् pos=v,p=2,n=s,l=lat
pos=i
अवधीयसे अवधा pos=v,p=2,n=s,l=lat
नदन्त्य् नद् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
सम्प्रहृष्टाः सम्प्रहृष् pos=va,g=m,c=1,n=p,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
विदुः विद् pos=v,p=3,n=p,l=lit
हि हि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
विनिपात्यमानम् विनिपातय् pos=va,g=n,c=2,n=s,f=part