Original

अथाब्रवीद्वासुदेवोऽपि पार्थं दृष्ट्वा रथेषून्प्रतिहन्यमानान् ।अमीमृदत्सर्वथा तेऽद्य कर्णो ह्यस्त्रैरस्त्राणि किमिदं किरीटिन् ॥ १६ ॥

Segmented

अथ अब्रवीत् वासुदेवो ऽपि पार्थम् दृष्ट्वा रथेषून् प्रतिहन्यमानान् अमीमृदत् सर्वथा ते ऽद्य कर्णो ह्य् अस्त्रैः अस्त्राणि किम् इदम् किरीटिन्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रथेषून् रथेषु pos=n,g=m,c=2,n=p
प्रतिहन्यमानान् प्रतिहन् pos=va,g=m,c=2,n=p,f=part
अमीमृदत् मृद् pos=v,p=3,n=s,l=lun
सर्वथा सर्वथा pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
किरीटिन् किरीटिन् pos=n,g=m,c=8,n=s