Original

अमृष्यमाणश्च महाविमर्दे तत्राक्रुध्यद्भीमसेनो महात्मा ।अथाब्रवीत्पाणिना पाणिमाघ्नन्संदष्टौष्ठो नृत्यति वादयन्निव ।कथं नु त्वां सूतपुत्रः किरीटिन्महेषुभिर्दशभिरविध्यदग्रे ॥ १४ ॥

Segmented

अ मृः च महा-विमर्दे तत्र अक्रुध्यत् भीमसेनो महात्मा अथ अब्रवीत् पाणिना पाणिम् आघ्नन् संदष्ट-ओष्ठः नृत्यति वादयन्न् इव कथम् नु त्वाम् सूतपुत्रः किरीटिन् महा-इषुभिः दशभिः अविध्यद् अग्रे

Analysis

Word Lemma Parse
pos=i
मृः मृष् pos=va,g=m,c=1,n=s,f=part
pos=i
महा महत् pos=a,comp=y
विमर्दे विमर्द pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
अक्रुध्यत् क्रुध् pos=v,p=3,n=s,l=lan
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पाणिना पाणि pos=n,g=m,c=3,n=s
पाणिम् पाणि pos=n,g=m,c=2,n=s
आघ्नन् आहन् pos=va,g=m,c=1,n=s,f=part
संदष्ट संदंश् pos=va,comp=y,f=part
ओष्ठः ओष्ठ pos=n,g=m,c=1,n=s
नृत्यति नृत् pos=v,p=3,n=s,l=lat
वादयन्न् वादय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कथम् कथम् pos=i
नु नु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
किरीटिन् किरीटिन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
अग्रे अग्र pos=n,g=n,c=7,n=s