Original

परस्परं तौ विशिखैः सुतीक्ष्णैस्ततक्षतुः सूतपुत्रोऽर्जुनश्च ।परस्परस्यान्तरेप्सू विमर्दे सुभीममभ्याययतुः प्रहृष्टौ ॥ १३ ॥

Segmented

परस्परम् तौ विशिखैः सु तीक्ष्णैः ततक्षतुः सूतपुत्रो ऽर्जुनः च परस्परस्य अन्तर-ईप्सु विमर्दे सु भीमम् अभ्याययतुः प्रहृष्टौ

Analysis

Word Lemma Parse
परस्परम् परस्पर pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
विशिखैः विशिख pos=n,g=m,c=3,n=p
सु सु pos=i
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
ततक्षतुः तक्ष् pos=v,p=3,n=d,l=lit
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
परस्परस्य परस्पर pos=n,g=m,c=6,n=s
अन्तर अन्तर pos=n,comp=y
ईप्सु ईप्सु pos=a,g=m,c=1,n=d
विमर्दे विमर्द pos=n,g=m,c=7,n=s
सु सु pos=i
भीमम् भीम pos=a,g=n,c=2,n=s
अभ्याययतुः अभ्याया pos=v,p=3,n=d,l=lit
प्रहृष्टौ प्रहृष् pos=va,g=m,c=1,n=d,f=part