Original

ततः कर्णः प्रथमं तत्र पार्थं महेषुभिर्दशभिः पर्यविध्यत् ।तमर्जुनः प्रत्यविध्यच्छिताग्रैः कक्षान्तरे दशभिरतीव क्रुद्धः ॥ १२ ॥

Segmented

ततः कर्णः प्रथमम् तत्र पार्थम् महा-इषुभिः दशभिः पर्यविध्यत् तम् अर्जुनः प्रत्यविध्यत् शित-अग्रैः कक्ष-अन्तरे दशभिः अतीव क्रुद्धः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रथमम् प्रथमम् pos=i
तत्र तत्र pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
पर्यविध्यत् परिव्यध् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
शित शा pos=va,comp=y,f=part
अग्रैः अग्र pos=n,g=m,c=3,n=p
कक्ष कक्ष pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
अतीव अतीव pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part