Original

संजय उवाच ।तौ शङ्खभेरीनिनदे समृद्धे समीयतुः श्वेतहयौ नराग्र्यौ ।वैकर्तनः सूतपुत्रोऽर्जुनश्च दुर्मन्त्रिते तव पुत्रस्य राजन् ॥ १ ॥

Segmented

संजय उवाच तौ शङ्ख-भेरी-निनदे समृद्धे समीयतुः श्वेत-हयौ नर-अग्र्यौ वैकर्तनः सूतपुत्रो ऽर्जुनः च दुर्मन्त्रिते तव पुत्रस्य राजन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=1,n=d
शङ्ख शङ्ख pos=n,comp=y
भेरी भेरी pos=n,comp=y
निनदे निनद pos=n,g=m,c=7,n=s
समृद्धे समृध् pos=va,g=m,c=7,n=s,f=part
समीयतुः समि pos=v,p=3,n=d,l=lit
श्वेत श्वेत pos=a,comp=y
हयौ हय pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
अग्र्यौ अग्र्य pos=a,g=m,c=1,n=d
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
दुर्मन्त्रिते दुर्मन्त्रित pos=a,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s