Original

मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान् ।प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः ॥ ९ ॥

Segmented

मद्र-राजः ततः शल्यः श्वेतान् अश्वान् महा-जवान् प्राहिणोच् चेदि-पाञ्चालान् करूषांः च महा-बलः

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ततः ततस् pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
श्वेतान् श्वेत pos=a,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
जवान् जव pos=n,g=m,c=2,n=p
प्राहिणोच् प्रहि pos=v,p=3,n=s,l=lan
चेदि चेदि pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
करूषांः करूष pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s