Original

द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता ।यन्तारमब्रवीत्कर्णः पाञ्चालानेव मा वह ॥ ८ ॥

Segmented

द्राव्यमाणम् बलम् दृष्ट्वा भीमसेनेन धीमता यन्तारम् अब्रवीत् कर्णः पाञ्चालान् एव मा वह

Analysis

Word Lemma Parse
द्राव्यमाणम् द्रावय् pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कर्णः कर्ण pos=n,g=m,c=1,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
एव एव pos=i
मा मद् pos=n,g=,c=2,n=s
वह वह् pos=v,p=2,n=s,l=lot