Original

तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ ।द्रौपदेयाश्च संक्रुद्धा अभ्यघ्नंस्तावकं बलम् ॥ ५७ ॥

Segmented

तथा एव पाण्डवाः शूरा धृष्टद्युम्न-शिखण्डिनौ द्रौपदेयाः च संक्रुद्धा अभ्यघ्नंस् तावकम् बलम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
शिखण्डिनौ शिखण्डिन् pos=n,g=m,c=1,n=d
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
संक्रुद्धा संक्रुध् pos=va,g=m,c=1,n=p,f=part
अभ्यघ्नंस् अभिहन् pos=v,p=3,n=p,l=lan
तावकम् तावक pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s