Original

राजा दुःशासनश्चैव कृपः शारद्वतस्तथा ।अश्वत्थामा कृतवर्मा शकुनिश्चापि सौबलः ।न्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः ॥ ५५ ॥

Segmented

राजा दुःशासनः च एव कृपः शारद्वतस् तथा अश्वत्थामा कृतवर्मा शकुनिः च अपि सौबलः न्यहनन् पाण्डवीम् सेनाम् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतस् शारद्वत pos=n,g=m,c=1,n=s
तथा तथा pos=i
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
न्यहनन् निहन् pos=v,p=3,n=p,l=lun
पाण्डवीम् पाण्डव pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i