Original

तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम् ।वध्यमानापि कर्णेन नाजहू रणमूर्धनि ॥ ५४ ॥

Segmented

तत्र अद्भुतम् अपश्याम पाञ्चालानाम् पराक्रमम् वध्यमाना अपि कर्णेन न अजहुः रण-मूर्धनि

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
वध्यमाना वध् pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
pos=i
अजहुः हा pos=v,p=3,n=p,l=lit
रण रण pos=n,comp=y
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s