Original

यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः ।तथा स सोमकान्हत्वा तस्थावेको महारथः ॥ ५३ ॥

Segmented

यथा भूत-गणान् हत्वा कालस् तिष्ठेन् महा-बलः तथा स सोमकान् हत्वा तस्थाव् एको महा-रथः

Analysis

Word Lemma Parse
यथा यथा pos=i
भूत भूत pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
कालस् काल pos=n,g=m,c=1,n=s
तिष्ठेन् स्था pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तथा तथा pos=i
pos=i
सोमकान् सोमक pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
तस्थाव् स्था pos=v,p=3,n=s,l=lit
एको एक pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s