Original

एवमेतान्महाराज नरवाजिरथद्विपान् ।हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः ॥ ५२ ॥

Segmented

एवम् एतान् महा-राज नर-वाजि-रथ-द्विपान् हत्वा तस्थौ महा-इष्वासः कर्णो अरि-गण-सूदनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
तस्थौ स्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
अरि अरि pos=n,comp=y
गण गण pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s