Original

कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत ।निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान् ॥ ५० ॥

Segmented

कृत्वा शून्यान् रथोपस्थान् वाजि-पृष्ठान् च भारत निर्मनुष्यान् गज-स्कन्धान् पादातांः च एव विद्रुतान्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
शून्यान् शून्य pos=a,g=m,c=2,n=p
रथोपस्थान् रथोपस्थ pos=n,g=m,c=2,n=p
वाजि वाजिन् pos=n,comp=y
पृष्ठान् पृष्ठ pos=n,g=m,c=2,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
निर्मनुष्यान् निर्मनुष्य pos=a,g=m,c=2,n=p
गज गज pos=n,comp=y
स्कन्धान् स्कन्ध pos=n,g=m,c=2,n=p
पादातांः पादात pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
विद्रुतान् विद्रु pos=va,g=m,c=2,n=p,f=part