Original

तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा ।राधेयानामधिरथः कर्णः किमकरोद्युधि ॥ ५ ॥

Segmented

तत् प्रभग्नम् बलम् दृष्ट्वा कौन्तेयेन अमित-ओजस् राधेयानाम् अधिरथः कर्णः किम् अकरोद् युधि

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
कौन्तेयेन कौन्तेय pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=3,n=s
राधेयानाम् राधेय pos=n,g=m,c=6,n=p
अधिरथः अधिरथ pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
युधि युध् pos=n,g=f,c=7,n=s