Original

तत्र भारत कर्णेन पाञ्चाला विंशती रथाः ।निहताः सादयः क्रोधाच्चेदयश्च परःशताः ॥ ४९ ॥

Segmented

तत्र भारत कर्णेन पाञ्चाला विंशती रथाः निहताः सादयः क्रोधाच् चेदयः च परःशताः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
विंशती विंशति pos=n,g=f,c=1,n=s
रथाः रथ pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सादयः सादि pos=n,g=m,c=1,n=p
क्रोधाच् क्रोध pos=n,g=m,c=5,n=s
चेदयः चेदि pos=n,g=m,c=1,n=p
pos=i
परःशताः परःशत pos=a,g=m,c=1,n=p