Original

पाञ्चालापि महेष्वासा भग्ना भग्ना नरोत्तमाः ।न्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम् ॥ ४७ ॥

Segmented

पाञ्चाल अपि महा-इष्वासाः भग्ना भग्ना नर-उत्तमाः न्यवर्तन्त यथा शूरा मृत्युम् कृत्वा निवर्तनम्

Analysis

Word Lemma Parse
पाञ्चाल पाञ्चाल pos=n,g=m,c=8,n=s
अपि अपि pos=i
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
यथा यथा pos=i
शूरा शूर pos=n,g=m,c=1,n=p
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
निवर्तनम् निवर्तन pos=a,g=m,c=2,n=s