Original

दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम् ।अभिजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान् ॥ ४५ ॥

Segmented

दृष्ट्वा तु पाण्डवीम् सेनाम् धार्तराष्ट्राः पराङ्मुखीम् अभिजग्मुः महा-इष्वासाः रुवन्तो भैरवान् रवान्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
पाण्डवीम् पाण्डव pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
पराङ्मुखीम् पराङ्मुख pos=a,g=f,c=2,n=s
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
रुवन्तो रु pos=va,g=m,c=1,n=p,f=part
भैरवान् भैरव pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p