Original

मृगसंघान्यथा क्रुद्धः सिंहो द्रावयते वने ।कर्णस्तु समरे योधांस्तत्र तत्र महायशाः ।कालयामास तत्सैन्यं यथा पशुगणान्वृकः ॥ ४४ ॥

Segmented

मृग-संघान् यथा क्रुद्धः सिंहो द्रावयते वने कर्णस् तु समरे योधांस् तत्र तत्र महा-यशाः कालयामास तत् सैन्यम् यथा पशु-गणान् वृकः

Analysis

Word Lemma Parse
मृग मृग pos=n,comp=y
संघान् संघ pos=n,g=m,c=2,n=p
यथा यथा pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सिंहो सिंह pos=n,g=m,c=1,n=s
द्रावयते द्रावय् pos=v,p=3,n=s,l=lat
वने वन pos=n,g=n,c=7,n=s
कर्णस् कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
योधांस् योध pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
कालयामास कालय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
यथा यथा pos=i
पशु पशु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
वृकः वृक pos=n,g=m,c=1,n=s