Original

ते पाण्डवेयाः समरे कर्णेन स्म पुनः पुनः ।अभज्यन्त महाराज यतमाना महारथाः ॥ ४३ ॥

Segmented

ते पाण्डवेयाः समरे कर्णेन स्म पुनः पुनः अभज्यन्त महा-राज यतमाना महा-रथाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पाण्डवेयाः पाण्डवेय pos=n,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
स्म स्म pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अभज्यन्त भञ्ज् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यतमाना यत् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p