Original

राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषितैः ।संछादिता महाराज यतमाना महारथाः ॥ ४२ ॥

Segmented

राधेय-चाप-निर्मुक्तैः शरैः काञ्चन-भूषितैः संछादिता महा-राज यतमाना महा-रथाः

Analysis

Word Lemma Parse
राधेय राधेय pos=n,comp=y
चाप चाप pos=n,comp=y
निर्मुक्तैः निर्मुच् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषितैः भूषय् pos=va,g=m,c=3,n=p,f=part
संछादिता संछादय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यतमाना यत् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p