Original

विषमं च समं चैव हतैरश्वपदातिभिः ।रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किंचन ॥ ४० ॥

Segmented

विषमम् च समम् च एव हतैः अश्व-पदातिभिः रथैः च कुञ्जरैः च एव न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
विषमम् विषम pos=a,g=n,c=1,n=s
pos=i
समम् सम pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
हतैः हन् pos=va,g=m,c=3,n=p,f=part
अश्व अश्व pos=n,comp=y
पदातिभिः पदाति pos=n,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
कुञ्जरैः कुञ्जर pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s