Original

कुरूणामपि सर्वेषां कर्णः शत्रुनिषूदनः ।शर्म वर्म प्रतिष्ठा च जीविताशा च संजय ॥ ४ ॥

Segmented

कुरूणाम् अपि सर्वेषाम् कर्णः शत्रु-निषूदनः शर्म वर्म प्रतिष्ठा च जीवित-आशा च संजय

Analysis

Word Lemma Parse
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अपि अपि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
कर्णः कर्ण pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निषूदनः निषूदन pos=n,g=m,c=1,n=s
शर्म शर्मन् pos=n,g=n,c=1,n=s
वर्म वर्मन् pos=n,g=n,c=1,n=s
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
pos=i
जीवित जीवित pos=n,comp=y
आशा आशा pos=n,g=f,c=1,n=s
pos=i
संजय संजय pos=n,g=m,c=8,n=s