Original

कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन् ।दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् ॥ ३५ ॥

Segmented

कर्णो ऽपि समरे राजन् विधूमो ऽग्निः इव ज्वलन् दहंस् तस्थौ महा-बाहुः पाण्डवानाम् महा-चमूम्

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विधूमो विधूम pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
दहंस् दह् pos=va,g=m,c=1,n=s,f=part
तस्थौ स्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s