Original

तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः ।कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः ॥ ३२ ॥

Segmented

तेन शब्देन वित्रस्ता पाण्डवानाम् महा-चमूः कर्णम् एकम् रणे योधम् मेनिरे तत्र शात्रवाः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वित्रस्ता वित्रस् pos=va,g=f,c=1,n=s,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
योधम् योध pos=n,g=m,c=2,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
शात्रवाः शात्रव pos=n,g=m,c=1,n=p