Original

तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे ।वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः ॥ ३१ ॥

Segmented

तत्र आक्रन्दः महान् आसीत् पाञ्चालानाम् महा-रणे वध्यताम् सायकैस् तीक्ष्णैः कर्ण-चाप-वर-च्युतैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आक्रन्दः आक्रन्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
वध्यताम् वध् pos=va,g=m,c=6,n=p,f=part
सायकैस् सायक pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
कर्ण कर्ण pos=n,comp=y
चाप चाप pos=n,comp=y
वर वर pos=a,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part