Original

ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः ।प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम् ॥ ३० ॥

Segmented

ते वध्यमानाः कर्णेन पाण्डवेयास् ततस् ततः प्राद्रवन्त रणे भीताः कर्णम् दृष्ट्वा महा-बलम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
कर्णेन कर्ण pos=n,g=m,c=3,n=s
पाण्डवेयास् पाण्डवेय pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
ततः ततस् pos=i
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
भीताः भी pos=va,g=m,c=1,n=p,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s